close logo

Nari – An Exploration In Ancient Etymology

“यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” A very famous sentence from Manusmṛti (3/56) . Though it has been always difficult to understand nāri but still various synonyms in Sanskrit makes the various face of nāri clear to us and helps us understand the above line of Manusmṛti clearly.

Please read these verses from Ramayana’s Ayodhya-Kanda where you can find the words used for woman:

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वया-अबले ।

वने दोषा हि बहवो वदतस्तान् निबोध मे ॥ (२८/४)

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।

चरन्ति पृथिवीं दर्पात् अतो दुःखतरं वनम् ॥ (२८/१९)

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् ।

काममेवं विधं राम त्वोबा मम विदर्शितम् ॥

इह लोके च पितृभिर्या स्त्री यस्य महामते ।

अद्भिर्दत्ता स्वधर्मेण प्रीत्याभावेऽपि तस्य सा ॥ (२९/१८)

सर्वथा सदृशं सीते मम स्वस्य कुलस्य च ।

व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥ (३०/४१)

In the verses above you can see words in bold letters. They are the synonyms of word woman. But in Sanskrit every word has its own special meaning. In this article let us know such words and their etymologies.

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः ।

प्रतीपदर्शिनी वामा वनिता महिला तथा ॥ (अमरकोषः २/६/२)

पदविभागः – स्त्री, योषित्, अबला, योषा, नारी, सीमन्तिनी, वधूः, प्रतीपदर्शिनी, वामा, वनिता, महिला, तथा ।

1. स्त्री  =   स्त्यायति गर्भः अस्याम्         =       One who holds child in womb.

2. योषित्  =  योषति पुमांसं युष्यते पुंभिरिति वा   =       One who serves.

तं प्रेक्ष्य भरतं श्रेष्ठं शत्रुघ्नो वाक्यमब्रवीत् ।

अवध्याः सर्वभूतानां योषितः क्षम्यतामिति ॥ (वह्निपुराणम्)

3. अबला   =   अल्पं बलम् अस्याः              =       One with less strength.

4. नारी  =  नुः नरस्य वा धर्मः आचारो अस्याः  –  One who follows the duties of men

5. सीमन्तिनी   =   सीमन्तः अस्ति अस्याः         =       One with parting line of hair.

मास्म सीमन्तिनी काचित् जनयेत् पुत्त्रमीदृशम् ।

सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ (रामायणम् २/३५/२१)

6. वधूः   =   वहति उह्यते वा                  =       One who carries or carried

स्वयशांसि विक्रमवतामवतां वधूष्वघानि विमृशन्ति धियः । (किरातार्जुनीयम् – ६|४५)

7. प्रतीपदर्शिनी   =   प्रतीपं=प्रतिकूलं द्रष्टुं शीलमस्याः  =       Whose nature is of watching unfavorable/adverse.

8. वामा   =   वमति (स्नेहम्)         =       One who emits affection.

वामं विरुद्धरूपं तु विपरीतन्तु गीतये ॥

वामेन सुखदा देवी वामा तेन मता बुधैः । (देवीपुराणे ४५ अध्यायः)

9. वनिता

वनति  (वन सम्भक्तौ + क्त + टा)     =       one who favors or distributes.

वशिष्ठधेनोरनुयायिनं तमावर्त्तमानं वनिता वनान्तात् ।

पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ (रघु. २/१९)

10. महिला   =   महति मह्यते वा     =     One who worships or gets worshipped.

तवैतद्वक्षोद्वितयमरविन्दाक्षमहिले । (लक्ष्मीलहरी २२)

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ।

प्रमदा मानिनी कान्ता ललना च नितम्बिनी ।

सुन्दरी रमणी रामा कोपना सैव भामिनी ॥ (अमरकोषः २/६/३)

पदविभागः – विशेषाः, तु, अङ्गना, भीरुः, कामिनी, वामलिचना, प्रमदा, मानिनी, कान्ता, ललना, च, नितम्बिनी, सुन्दरी, रमणी, रामा, कोपना, सा, एव, भामिनी ।

11. अङ्गना   =   प्रशस्तानि अङ्गानि यस्याः   =    One who has praiseworthy /auspicious body.

अङ्गनानां सहस्रेण भूषितेन विभूषणैः ।

रूपसंलापशीलेन युक्तगीतार्थभाषिणा ॥ (रामायणम् – ५|९|६)

12. भीरुः = बिभेति (भयशीला) = With fearful nature.

सत्यं भीरु ! वदस्येतत् परिहासोऽथवा शुभे !

दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥ (विष्णुपुराणे १|५|३३)

13. कामिनी = भूयान् कामः अस्याः = One with passionate love and affection.

कामिनीषु विवाहेषु गवाम्भक्ष्ये तथेन्धने ।

ब्राह्माणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ (मनुस्मृतिः ८|१२१२)

14. वामलोचना = वामे लोचने यस्याः = One with beautiful eyes. (वाम has many meanings. Out of those one is beautiful. Thus in amarakoṣa – वामौ वल्गुप्रतीपौ द्वौ (३|३|१४४). वल्गु means lovely, beautiful.)

रामशोकाबोसन्तप्ता सा देवी वामलोचना ।

वनवासरता नित्यं एष्यते सहचारिणी ॥ (रामायणम् -५|१२|४६)

15. प्रमदा = प्रमदः अस्ति अस्याः = Who has happiness/joy.

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी

काली कर्दमलिप्ताङ्गी दिशं यम्यां प्रकर्षति ॥ (रामायणम् – ५|२५|२०)

16. मानिनी = मानः अस्त्यस्याः = One with respect, honor and pride.

विदूरथस्य तनया दाक्षिणात्यस्य भूभृतः ।

तस्य पत्नी बभूवाऽथ मानिनी नाम मानिनी ॥ (मार्कण्डेयपुराण्म् १०९|१०)

17. कान्ता = काम्यते असौ = One who is desired.

18. ललना = ललयति (कामान्) = flourishes the desires.

शठ नाकलोकललनाभिरविरतरतं रिरंससे । (शिशुपालवधम् – १५|८८)

19. नितम्बिनी = अतिशयितः नितम्बो यस्याः = One with healthy hips.

वैगुण्येऽपि महता विनिर्मितं भवति कर्म शोभायै ।

दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥ (आर्यासप्तशती – ५५४)

20. सुन्दरी = अतीव उनत्ति = क्लेदयति = One who drenches with shower of love.

अङ्गुष्ठानामिकायोगात् वामहस्तस्य पार्वती ।

तर्पयेत् सुन्दरीं देवीं समुद्राञ्च सवाहनाम् ॥ (तन्त्रसारे श्रीविद्याप्रकरणम्)

21. रमणी = रमयति रमते वा (या वपुर्गुणोपचारेण सौभाग्येन कान्तं रमयति सा = One who caress and gladdens her husband with her charm.

रथेन रमणीयुक्तः प्रजानां दत्तकौतुकः । (कथासरित्सागरम् ५२|२१४)

22. रामा = रमते अनया (गीतकलाभिः) = One who enjoys.

विभज्य नवधाऽत्मानं मानवीं सुरतोत्सुकाम् ।

रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ (भागवतम् – ३|२३|४३)

23. कोपना = कोपः शीलं यस्याः = One with angry nature.

कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः ।

तस्याः करिष्यामि दृढानुपातं प्रवालशय्याशरणं शरीरम् ॥ (कुमारसम्भवम् – ३|८)

24. भामिनी = अवश्यं भामने = One who gets anger for sure.

Reference

अमरकोषः – सुधाव्याख्यानसहितम् – पं हरोगोविन्दशास्त्री, चौखम्बासंस्कृतसंस्थानम्, वाराणसी – २०१२
रामायणम् – http://www.valmikiramayan.net
शब्दकल्पद्रुमः – Mobile Application by Prof Madan Mohan Jha & Shruti Jha.
वाचस्पत्यम् – Mobile Application by Prof Madan Mohan Jha & Shruti Jha
Color Dict Application.

The author likes to thank Rohini Bakshi, who runs Sanskrit Appreciation Hour on twitter for inputs.

The article has been republished with permission from author’s blog.

(This article was published by IndiaFacts in 2016)

Disclaimer: The opinions expressed in this article belong to the author. Indic Today is neither responsible nor liable for the accuracy, completeness, suitability, or validity of any information in the article.

More about:

IndicA Today - Website Survey

Namaste,

We are on a mission to enhance the reader experience on IndicA Today, and your insights are invaluable. Participating in this short survey is your chance to shape the next version of this platform for Shastraas, Indic Knowledge Systems & Indology. Your thoughts will guide us in creating a more enriching and culturally resonant experience. Thank you for being part of this exciting journey!


Please enable JavaScript in your browser to complete this form.
1. How often do you visit IndicA Today ?
2. Are you an author or have you ever been part of any IndicA Workshop or IndicA Community in general, at present or in the past?
3. Do you find our website visually appealing and comfortable to read?
4. Pick Top 3 words that come to your mind when you think of IndicA Today.
5. Please mention topics that you would like to see featured on IndicA Today.
6. Is it easy for you to find information on our website?
7. How would you rate the overall quality of the content on our website, considering factors such as relevance, clarity, and depth of information?
Name

This will close in 10000 seconds