बौद्धं संस्कृतं च

Sanskrit | संस्कृतभाषया अपि बौद्धग्रन्थाः बुद्धस्य महापरिनिर्वाणकालात् आरभ्य, शकाब्दात् द्वादशशतकपर्यन्तं ग्रथ्यमानाः आसन् इति कथ्यते – इतिहासानुरागिण: सुदर्शन महोदयस्य अन्वेषणम्